Original

अतिथीनन्नपानेन भृत्यानत्यशनेन च ।तेजस्विदेशवासाच्च तस्मान्मृत्युभयं न नः ॥ १९ ॥

Segmented

अतिथीन् अन्न-पानेन भृत्यान् अत्यशनेन च तेजस्वि-देश-वासात् च तस्मान् मृत्यु-भयम् न नः

Analysis

Word Lemma Parse
अतिथीन् अतिथि pos=n,g=m,c=2,n=p
अन्न अन्न pos=n,comp=y
पानेन पान pos=n,g=n,c=3,n=s
भृत्यान् भृत्य pos=n,g=m,c=2,n=p
अत्यशनेन अत्यशन pos=n,g=n,c=3,n=s
pos=i
तेजस्वि तेजस्विन् pos=a,comp=y
देश देश pos=n,comp=y
वासात् वास pos=n,g=m,c=5,n=s
pos=i
तस्मान् तद् pos=n,g=n,c=5,n=s
मृत्यु मृत्यु pos=n,comp=y
भयम् भय pos=n,g=n,c=1,n=s
pos=i
नः मद् pos=n,g=,c=6,n=p