Original

यद्ब्राह्मणानां कुशलं तदेषां कथयामहे ।नैषां दुश्चरितं ब्रूमस्तस्मान्मृत्युभयं न नः ॥ १८ ॥

Segmented

यद् ब्राह्मणानाम् कुशलम् तद् एषाम् कथयामहे न एषाम् दुश्चरितम् ब्रूमः तस्मात् मृत्यु-भयम् न नः

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=1,n=s
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
कुशलम् कुशल pos=a,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
एषाम् इदम् pos=n,g=n,c=6,n=p
कथयामहे कथय् pos=v,p=1,n=p,l=lat
pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
दुश्चरितम् दुश्चरित pos=n,g=n,c=2,n=s
ब्रूमः ब्रू pos=v,p=1,n=p,l=lat
तस्मात् तद् pos=n,g=n,c=5,n=s
मृत्यु मृत्यु pos=n,comp=y
भयम् भय pos=n,g=n,c=1,n=s
pos=i
नः मद् pos=n,g=,c=6,n=p