Original

सत्यमेवाभिजानीमो नानृते कुर्महे मनः ।स्वधर्ममनुतिष्ठामस्तस्मान्मृत्युभयं न नः ॥ १७ ॥

Segmented

सत्यम् एव अभिजानीमः न अनृते कुर्महे मनः स्वधर्मम् अनुतिष्ठामस् तस्मान् मृत्यु-भयम् न नः

Analysis

Word Lemma Parse
सत्यम् सत्य pos=n,g=n,c=2,n=s
एव एव pos=i
अभिजानीमः अभिज्ञा pos=v,p=1,n=p,l=lat
pos=i
अनृते अनृत pos=n,g=n,c=7,n=s
कुर्महे कृ pos=v,p=1,n=p,l=lat
मनः मनस् pos=n,g=n,c=2,n=s
स्वधर्मम् स्वधर्म pos=n,g=m,c=2,n=s
अनुतिष्ठामस् अनुष्ठा pos=v,p=1,n=p,l=lat
तस्मान् तद् pos=n,g=n,c=5,n=s
मृत्यु मृत्यु pos=n,comp=y
भयम् भय pos=n,g=n,c=1,n=s
pos=i
नः मद् pos=n,g=,c=6,n=p