Original

मृतो ह्ययमतो दृष्टः कथं जीवितमाप्तवान् ।किमेतत्तपसो वीर्यं येनायं जीवितः पुनः ।श्रोतुमिच्छाम विप्रर्षे यदि श्रोतव्यमित्युत ॥ १५ ॥

Segmented

मृतो हि अयम् अतो दृष्टः कथम् जीवितम् आप्तवान् किम् एतत् तपसो वीर्यम् येन अयम् जीवितः पुनः श्रोतुम् इच्छाम विप्र-ऋषे यदि श्रोतव्यम् इति उत

Analysis

Word Lemma Parse
मृतो मृ pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
अतो अतस् pos=i
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
कथम् कथम् pos=i
जीवितम् जीवित pos=n,g=n,c=2,n=s
आप्तवान् आप् pos=va,g=m,c=1,n=s,f=part
किम् pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
तपसो तपस् pos=n,g=n,c=6,n=s
वीर्यम् वीर्य pos=n,g=n,c=1,n=s
येन यद् pos=n,g=n,c=3,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
जीवितः जीव् pos=va,g=m,c=1,n=s,f=part
पुनः पुनर् pos=i
श्रोतुम् श्रु pos=vi
इच्छाम इष् pos=v,p=1,n=p,l=lot
विप्र विप्र pos=n,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
यदि यदि pos=i
श्रोतव्यम् श्रु pos=va,g=n,c=1,n=s,f=krtya
इति इति pos=i
उत उत pos=i