Original

ते तु दृष्ट्वैव तमृषिं विस्मयं परमं गताः ।महदाश्चर्यमिति वै विब्रुवाणा महीपते ॥ १४ ॥

Segmented

ते तु दृष्ट्वा एव तम् ऋषिम् विस्मयम् परमम् गताः महद् आश्चर्यम् इति वै विब्रुवाणा महीपते

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
दृष्ट्वा दृश् pos=vi
एव एव pos=i
तम् तद् pos=n,g=m,c=2,n=s
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
विस्मयम् विस्मय pos=n,g=m,c=2,n=s
परमम् परम pos=a,g=m,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part
महद् महत् pos=a,g=n,c=1,n=s
आश्चर्यम् आश्चर्य pos=n,g=n,c=1,n=s
इति इति pos=i
वै वै pos=i
विब्रुवाणा विब्रू pos=va,g=m,c=1,n=p,f=part
महीपते महीपति pos=n,g=m,c=8,n=s