Original

तानब्रवीत्तत्र मुनिस्तार्क्ष्यः परपुरंजयः ।स्यादयं ब्राह्मणः सोऽथ यो युष्माभिर्विनाशितः ।पुत्रो ह्ययं मम नृपास्तपोबलसमन्वितः ॥ १३ ॥

Segmented

तान् अब्रवीत् तत्र मुनिस् तार्क्ष्यः पर-पुरञ्जयः स्याद् अयम् ब्राह्मणः सो ऽथ यो युष्माभिः विनाशितः पुत्रो हि अयम् मम नृपास् तपः-बल-समन्वितः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तत्र तत्र pos=i
मुनिस् मुनि pos=n,g=m,c=1,n=s
तार्क्ष्यः तार्क्ष्य pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
पुरञ्जयः पुरंजय pos=n,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अयम् इदम् pos=n,g=m,c=1,n=s
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
यो यद् pos=n,g=m,c=1,n=s
युष्माभिः त्वद् pos=n,g=,c=3,n=p
विनाशितः विनाशय् pos=va,g=m,c=1,n=s,f=part
पुत्रो पुत्र pos=n,g=m,c=1,n=s
हि हि pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
नृपास् नृप pos=n,g=m,c=8,n=p
तपः तपस् pos=n,comp=y
बल बल pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s