Original

ते तु तत्सर्वमखिलमाख्यायास्मै यथातथम् ।नापश्यंस्तमृषिं तत्र गतासुं ते समागताः ।अन्वेषमाणाः सव्रीडाः स्वप्नवद्गतमानसाः ॥ १२ ॥

Segmented

ते तु तत् सर्वम् अखिलम् आख्याय अस्मै यथातथम् न अपश्यन् तम् ऋषिम् तत्र गतासुम् ते समागताः अन्वेषमाणाः स व्रीडा स्वप्न-वत् गत-मानसाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
अखिलम् अखिल pos=a,g=n,c=2,n=s
आख्याय आख्या pos=vi
अस्मै इदम् pos=n,g=m,c=4,n=s
यथातथम् यथातथ pos=a,g=n,c=2,n=s
pos=i
अपश्यन् अपश्यत् pos=a,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
गतासुम् गतासु pos=a,g=m,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
समागताः समागम् pos=va,g=m,c=1,n=p,f=part
अन्वेषमाणाः अन्विष् pos=va,g=m,c=1,n=p,f=part
pos=i
व्रीडा व्रीडा pos=n,g=m,c=1,n=p
स्वप्न स्वप्न pos=n,comp=y
वत् वत् pos=i
गत गम् pos=va,comp=y,f=part
मानसाः मानस pos=n,g=m,c=1,n=p