Original

तानब्रवीत्स विप्रर्षिः कथं वो ब्राह्मणो हतः ।क्व चासौ ब्रूत सहिताः पश्यध्वं मे तपोबलम् ॥ ११ ॥

Segmented

तान् अब्रवीत् स विप्र-ऋषिः कथम् वो ब्राह्मणो हतः क्व च असौ ब्रूत सहिताः पश्यध्वम् मे तपः-बलम्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
विप्र विप्र pos=n,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
वो त्वद् pos=n,g=,c=6,n=p
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
क्व क्व pos=i
pos=i
असौ अदस् pos=n,g=m,c=1,n=s
ब्रूत ब्रू pos=v,p=2,n=p,l=lot
सहिताः सहित pos=a,g=m,c=1,n=p
पश्यध्वम् पश् pos=v,p=2,n=p,l=lot
मे मद् pos=n,g=,c=6,n=s
तपः तपस् pos=n,comp=y
बलम् बल pos=n,g=n,c=2,n=s