Original

ते तमूचुर्महात्मानं न वयं सत्क्रियां मुने ।त्वत्तोऽर्हाः कर्मदोषेण ब्राह्मणो हिंसितो हि नः ॥ १० ॥

Segmented

ते तम् ऊचुः महात्मानम् न वयम् सत्क्रियाम् मुने त्वत्तो ऽर्हाः कर्म-दोषेण ब्राह्मणो हिंसितो हि नः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
ऊचुः वच् pos=v,p=3,n=p,l=lit
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
pos=i
वयम् मद् pos=n,g=,c=1,n=p
सत्क्रियाम् सत्क्रिया pos=n,g=f,c=2,n=s
मुने मुनि pos=n,g=m,c=8,n=s
त्वत्तो त्वद् pos=n,g=m,c=5,n=s
ऽर्हाः अर्ह pos=a,g=m,c=1,n=p
कर्म कर्मन् pos=n,comp=y
दोषेण दोष pos=n,g=m,c=3,n=s
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
हिंसितो हिंस् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
नः मद् pos=n,g=,c=6,n=p