Original

वैशंपायन उवाच ।मार्कण्डेयं महात्मानमूचुः पाण्डुसुतास्तदा ।माहात्म्यं द्विजमुख्यानां श्रोतुमिच्छाम कथ्यताम् ॥ १ ॥

Segmented

वैशम्पायन उवाच मार्कण्डेयम् महात्मानम् ऊचुः पाण्डु-सुताः तदा माहात्म्यम् द्विज-मुख्यानाम् श्रोतुम् इच्छाम कथ्यताम्

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मार्कण्डेयम् मार्कण्डेय pos=n,g=m,c=2,n=s
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
ऊचुः वच् pos=v,p=3,n=p,l=lit
पाण्डु पाण्डु pos=n,comp=y
सुताः सुत pos=n,g=m,c=1,n=p
तदा तदा pos=i
माहात्म्यम् माहात्म्य pos=n,g=n,c=2,n=s
द्विज द्विज pos=n,comp=y
मुख्यानाम् मुख्य pos=a,g=m,c=6,n=p
श्रोतुम् श्रु pos=vi
इच्छाम इष् pos=v,p=1,n=p,l=lot
कथ्यताम् कथय् pos=v,p=3,n=s,l=lot