Original

मार्कण्डेय उवाच ।त्वद्युक्तोऽयमनुप्रश्नो यथावद्वदतां वर ।विदितं वेदितव्यं ते स्थित्यर्थमनुपृच्छसि ॥ ९ ॥

Segmented

मार्कण्डेय उवाच त्वद्-युक्तः ऽयम् अनुप्रश्नो यथावद् वदताम् वर विदितम् वेदितव्यम् ते स्थिति-अर्थम् अनुपृच्छसि

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
त्वद् त्वद् pos=n,comp=y
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
अनुप्रश्नो अनुप्रश्न pos=n,g=m,c=1,n=s
यथावद् यथावत् pos=i
वदताम् वद् pos=va,g=m,c=6,n=p,f=part
वर वर pos=a,g=m,c=8,n=s
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
वेदितव्यम् विद् pos=va,g=n,c=1,n=s,f=krtya
ते त्वद् pos=n,g=,c=6,n=s
स्थिति स्थिति pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अनुपृच्छसि अनुप्रछ् pos=v,p=2,n=s,l=lat