Original

ऐहलौकिकमेवैतदुताहो पारलौकिकम् ।क्व च कर्माणि तिष्ठन्ति जन्तोः प्रेतस्य भार्गव ॥ ८ ॥

Segmented

ऐहलौकिकम् एव एतत् उत अहो पारलौकिकम् क्व च कर्माणि तिष्ठन्ति जन्तोः प्रेतस्य भार्गव

Analysis

Word Lemma Parse
ऐहलौकिकम् ऐहलौकिक pos=a,g=n,c=1,n=s
एव एव pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
उत उत pos=i
अहो अहो pos=i
पारलौकिकम् पारलौकिक pos=a,g=n,c=1,n=s
क्व क्व pos=i
pos=i
कर्माणि कर्मन् pos=n,g=n,c=1,n=p
तिष्ठन्ति स्था pos=v,p=3,n=p,l=lat
जन्तोः जन्तु pos=n,g=m,c=6,n=s
प्रेतस्य प्रे pos=va,g=m,c=6,n=s,f=part
भार्गव भार्गव pos=n,g=m,c=8,n=s