Original

देही च देहं संत्यज्य मृग्यमाणः शुभाशुभैः ।कथं संयुज्यते प्रेत्य इह वा द्विजसत्तम ॥ ७ ॥

Segmented

देही च देहम् संत्यज्य मृग्यमाणः शुभ-अशुभैः कथम् संयुज्यते प्रेत्य इह वा द्विज-सत्तम

Analysis

Word Lemma Parse
देही देहिन् pos=n,g=m,c=1,n=s
pos=i
देहम् देह pos=n,g=m,c=2,n=s
संत्यज्य संत्यज् pos=vi
मृग्यमाणः मृगय् pos=va,g=m,c=1,n=s,f=part
शुभ शुभ pos=a,comp=y
अशुभैः अशुभ pos=a,g=n,c=3,n=p
कथम् कथम् pos=i
संयुज्यते संयुज् pos=v,p=3,n=s,l=lat
प्रेत्य प्रे pos=vi
इह इह pos=i
वा वा pos=i
द्विज द्विज pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s