Original

कर्मणः पुरुषः कर्ता शुभस्याप्यशुभस्य च ।स्वफलं तदुपाश्नाति कथं कर्ता स्विदीश्वरः ॥ ५ ॥

Segmented

कर्मणः पुरुषः कर्ता शुभस्य अपि अशुभस्य च स्व-फलम् तद् उपाश्नाति कथम् कर्ता स्विद् ईश्वरः

Analysis

Word Lemma Parse
कर्मणः कर्मन् pos=n,g=n,c=6,n=s
पुरुषः पुरुष pos=n,g=m,c=1,n=s
कर्ता कर्तृ pos=a,g=m,c=1,n=s
शुभस्य शुभ pos=a,g=n,c=6,n=s
अपि अपि pos=i
अशुभस्य अशुभ pos=a,g=n,c=6,n=s
pos=i
स्व स्व pos=a,comp=y
फलम् फल pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
उपाश्नाति उपाश् pos=v,p=3,n=s,l=lat
कथम् कथम् pos=i
कर्ता कर्तृ pos=a,g=m,c=1,n=s
स्विद् स्विद् pos=i
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s