Original

स्वर्गं परं पुण्यकृतां निवासं क्रमेण संप्राप्स्यथ कर्मभिः स्वैः ।मा भूद्विशङ्का तव कौरवेन्द्र दृष्ट्वात्मनः क्लेशमिमं सुखार्ह ॥ ४१ ॥

Segmented

स्वर्गम् परम् पुण्य-कृताम् निवासम् क्रमेण सम्प्राप्स्यथ कर्मभिः स्वैः मा भूद् विशङ्का तव कौरव-इन्द्र दृष्ट्वा आत्मनः क्लेशम् इमम् सुख-अर्हैः

Analysis

Word Lemma Parse
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
परम् पर pos=n,g=m,c=2,n=s
पुण्य पुण्य pos=a,comp=y
कृताम् कृत् pos=a,g=m,c=6,n=p
निवासम् निवास pos=n,g=m,c=2,n=s
क्रमेण क्रमेण pos=i
सम्प्राप्स्यथ सम्प्राप् pos=v,p=2,n=p,l=lrt
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
स्वैः स्व pos=a,g=n,c=3,n=p
मा मा pos=i
भूद् भू pos=v,p=3,n=s,l=lun_unaug
विशङ्का विशङ्का pos=n,g=f,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
कौरव कौरव pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
दृष्ट्वा दृश् pos=vi
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
क्लेशम् क्लेश pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
सुख सुख pos=n,comp=y
अर्हैः अर्ह pos=a,g=m,c=8,n=s