Original

कृत्वैव कर्माणि महान्ति शूरास्तपोदमाचारविहारशीलाः ।देवानृषीन्प्रेतगणांश्च सर्वान्संतर्पयित्वा विधिना परेण ॥ ४० ॥

Segmented

कृत्वा एव कर्माणि महान्ति शूरास् तपः-दम-आचार-विहार-शीलाः देवान् ऋषीन् प्रेत-गणान् च सर्वान् संतर्पयित्वा विधिना परेण

Analysis

Word Lemma Parse
कृत्वा कृ pos=vi
एव एव pos=i
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
महान्ति महत् pos=a,g=n,c=2,n=p
शूरास् शूर pos=n,g=m,c=1,n=p
तपः तपस् pos=n,comp=y
दम दम pos=n,comp=y
आचार आचार pos=n,comp=y
विहार विहार pos=n,comp=y
शीलाः शील pos=n,g=m,c=1,n=p
देवान् देव pos=n,g=m,c=2,n=p
ऋषीन् ऋषि pos=n,g=m,c=2,n=p
प्रेत प्रेत pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
संतर्पयित्वा संतर्पय् pos=vi
विधिना विधि pos=n,g=m,c=3,n=s
परेण पर pos=n,g=m,c=3,n=s