Original

भवत्येव हि मे बुद्धिर्दृष्ट्वात्मानं सुखाच्च्युतम् ।धार्तराष्ट्रांश्च दुर्वृत्तानृध्यतः प्रेक्ष्य सर्वशः ॥ ४ ॥

Segmented

भवति एव हि मे बुद्धिः दृष्ट्वा आत्मानम् सुखात् च्युतम् धार्तराष्ट्रांः च दुर्वृत्तान् ऋध्यतः प्रेक्ष्य सर्वशः

Analysis

Word Lemma Parse
भवति भू pos=v,p=3,n=s,l=lat
एव एव pos=i
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
दृष्ट्वा दृश् pos=vi
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
सुखात् सुख pos=n,g=n,c=5,n=s
च्युतम् च्यु pos=va,g=m,c=2,n=s,f=part
धार्तराष्ट्रांः धार्तराष्ट्र pos=n,g=m,c=2,n=p
pos=i
दुर्वृत्तान् दुर्वृत्त pos=a,g=m,c=2,n=p
ऋध्यतः ऋध् pos=va,g=m,c=2,n=p,f=part
प्रेक्ष्य प्रेक्ष् pos=vi
सर्वशः सर्वशस् pos=i