Original

सर्वे भवन्तस्त्वतिवीर्यसत्त्वा दिव्यौजसः संहननोपपन्नाः ।लोकादमुष्मादवनिं प्रपन्नाः स्वधीतविद्याः सुरकार्यहेतोः ॥ ३९ ॥

Segmented

सर्वे भवन्तस् तु अतिवीर्य-सत्त्वाः दिव्य-ओजसः संहनन-उपपन्नाः लोकाद् अमुष्माद् अवनिम् प्रपन्नाः सु अधीत-विद्याः सुर-कार्य-हेतोः

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
भवन्तस् भू pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
अतिवीर्य अतिवीर्य pos=a,comp=y
सत्त्वाः सत्त्व pos=n,g=m,c=1,n=p
दिव्य दिव्य pos=a,comp=y
ओजसः ओजस् pos=n,g=m,c=1,n=p
संहनन संहनन pos=n,comp=y
उपपन्नाः उपपद् pos=va,g=m,c=1,n=p,f=part
लोकाद् लोक pos=n,g=m,c=5,n=s
अमुष्माद् अदस् pos=n,g=m,c=5,n=s
अवनिम् अवनि pos=n,g=f,c=2,n=s
प्रपन्नाः प्रपद् pos=va,g=m,c=1,n=p,f=part
सु सु pos=i
अधीत अधी pos=va,comp=y,f=part
विद्याः विद्या pos=n,g=m,c=1,n=p
सुर सुर pos=n,comp=y
कार्य कार्य pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s