Original

ये नैव विद्यां न तपो न दानं न चापि मूढाः प्रजने यतन्ते ।न चाधिगच्छन्ति सुखान्यभाग्यास्तेषामयं चैव परश्च नास्ति ॥ ३८ ॥

Segmented

ये न एव विद्याम् न तपो न दानम् न च अपि मूढाः प्रजने यतन्ते न च अधिगच्छन्ति सुखानि अभाग्याः तेषाम् अयम् च एव परः च न अस्ति

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
विद्याम् विद्या pos=n,g=f,c=2,n=s
pos=i
तपो तपस् pos=n,g=n,c=2,n=s
pos=i
दानम् दान pos=n,g=n,c=2,n=s
pos=i
pos=i
अपि अपि pos=i
मूढाः मुह् pos=va,g=m,c=1,n=p,f=part
प्रजने प्रजन pos=n,g=m,c=7,n=s
यतन्ते यत् pos=v,p=3,n=p,l=lat
pos=i
pos=i
अधिगच्छन्ति अधिगम् pos=v,p=3,n=p,l=lat
सुखानि सुख pos=n,g=n,c=2,n=p
अभाग्याः अभाग्य pos=a,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
अयम् इदम् pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
परः पर pos=n,g=m,c=1,n=s
pos=i
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat