Original

ये धर्ममेव प्रथमं चरन्ति धर्मेण लब्ध्वा च धनानि काले ।दारानवाप्य क्रतुभिर्यजन्ते तेषामयं चैव परश्च लोकः ॥ ३७ ॥

Segmented

ये धर्मम् एव प्रथमम् चरन्ति धर्मेण लब्ध्वा च धनानि काले दारान् अवाप्य क्रतुभिः यजन्ते तेषाम् अयम् च एव परः च लोकः

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
धर्मम् धर्म pos=n,g=m,c=2,n=s
एव एव pos=i
प्रथमम् प्रथम pos=a,g=n,c=2,n=s
चरन्ति चर् pos=v,p=3,n=p,l=lat
धर्मेण धर्म pos=n,g=m,c=3,n=s
लब्ध्वा लभ् pos=vi
pos=i
धनानि धन pos=n,g=n,c=2,n=p
काले काल pos=n,g=m,c=7,n=s
दारान् दार pos=n,g=m,c=2,n=p
अवाप्य अवाप् pos=vi
क्रतुभिः क्रतु pos=n,g=m,c=3,n=p
यजन्ते यज् pos=v,p=3,n=p,l=lat
तेषाम् तद् pos=n,g=m,c=6,n=p
अयम् इदम् pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
परः पर pos=n,g=m,c=1,n=s
pos=i
लोकः लोक pos=n,g=m,c=1,n=s