Original

ये योगयुक्तास्तपसि प्रसक्ताः स्वाध्यायशीला जरयन्ति देहान् ।जितेन्द्रिया भूतहिते निविष्टास्तेषामसौ नायमरिघ्न लोकः ॥ ३६ ॥

Segmented

ये योग-युक्ताः तपसि प्रसक्ताः स्वाध्याय-शीलाः जरयन्ति देहान् जित-इन्द्रियाः भूत-हिते निविष्टास् तेषाम् असौ न अयम् अरि-घ्न लोकः

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
योग योग pos=n,comp=y
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
तपसि तपस् pos=n,g=n,c=7,n=s
प्रसक्ताः प्रसञ्ज् pos=va,g=m,c=1,n=p,f=part
स्वाध्याय स्वाध्याय pos=n,comp=y
शीलाः शील pos=n,g=m,c=1,n=p
जरयन्ति जरय् pos=v,p=3,n=p,l=lat
देहान् देह pos=n,g=m,c=2,n=p
जित जि pos=va,comp=y,f=part
इन्द्रियाः इन्द्रिय pos=n,g=m,c=1,n=p
भूत भूत pos=n,comp=y
हिते हित pos=a,g=m,c=7,n=s
निविष्टास् निविश् pos=va,g=m,c=1,n=p,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
असौ अदस् pos=n,g=m,c=1,n=s
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
अरि अरि pos=n,comp=y
घ्न घ्न pos=a,g=m,c=8,n=s
लोकः लोक pos=n,g=m,c=1,n=s