Original

धनानि येषां विपुलानि सन्ति नित्यं रमन्ते सुविभूषिताङ्गाः ।तेषामयं शत्रुवरघ्न लोको नासौ सदा देहसुखे रतानाम् ॥ ३५ ॥

Segmented

धनानि येषाम् विपुलानि सन्ति नित्यम् रमन्ते सु विभूषित-अङ्गाः तेषाम् अयम् शत्रु-वर-घ्न लोको न असौ सदा देह-सुखे रतानाम्

Analysis

Word Lemma Parse
धनानि धन pos=n,g=n,c=1,n=p
येषाम् यद् pos=n,g=m,c=6,n=p
विपुलानि विपुल pos=a,g=n,c=1,n=p
सन्ति अस् pos=v,p=3,n=p,l=lat
नित्यम् नित्यम् pos=i
रमन्ते रम् pos=v,p=3,n=p,l=lat
सु सु pos=i
विभूषित विभूषय् pos=va,comp=y,f=part
अङ्गाः अङ्ग pos=n,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
अयम् इदम् pos=n,g=m,c=1,n=s
शत्रु शत्रु pos=n,comp=y
वर वर pos=a,comp=y
घ्न घ्न pos=a,g=m,c=8,n=s
लोको लोक pos=n,g=m,c=1,n=s
pos=i
असौ अदस् pos=n,g=m,c=1,n=s
सदा सदा pos=i
देह देह pos=n,comp=y
सुखे सुख pos=n,g=n,c=7,n=s
रतानाम् रम् pos=va,g=m,c=6,n=p,f=part