Original

इमामत्रोपमां चापि निबोध वदतां वर ।मनुष्यलोके यच्छ्रेयः परं मन्ये युधिष्ठिर ॥ ३३ ॥

Segmented

इमाम् अत्र उपमाम् च अपि निबोध वदताम् वर मनुष्य-लोके यत् श्रेयः परम् मन्ये युधिष्ठिर

Analysis

Word Lemma Parse
इमाम् इदम् pos=n,g=f,c=2,n=s
अत्र अत्र pos=i
उपमाम् उपम pos=a,g=f,c=2,n=s
pos=i
अपि अपि pos=i
निबोध निबुध् pos=v,p=2,n=s,l=lot
वदताम् वद् pos=va,g=m,c=6,n=p,f=part
वर वर pos=a,g=m,c=8,n=s
मनुष्य मनुष्य pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
यत् यद् pos=n,g=n,c=2,n=s
श्रेयः श्रेयस् pos=a,g=n,c=2,n=s
परम् पर pos=n,g=n,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s