Original

किंचिद्दैवाद्धठात्किंचित्किंचिदेव स्वकर्मभिः ।प्राप्नुवन्ति नरा राजन्मा तेऽस्त्वन्या विचारणा ॥ ३२ ॥

Segmented

किंचिद् दैवतः हठात् किंचित् किंचिद् एव स्व-कर्मभिः प्राप्नुवन्ति नरा राजन् मा ते अस्तु अन्या विचारणा

Analysis

Word Lemma Parse
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
दैवतः दैव pos=n,g=n,c=5,n=s
हठात् हठ pos=n,g=m,c=5,n=s
किंचित् कश्चित् pos=n,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
एव एव pos=i
स्व स्व pos=a,comp=y
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
प्राप्नुवन्ति प्राप् pos=v,p=3,n=p,l=lat
नरा नर pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
मा मा pos=i
ते त्वद् pos=n,g=,c=4,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
अन्या अन्य pos=n,g=f,c=1,n=s
विचारणा विचारणा pos=n,g=f,c=1,n=s