Original

च्यवन्तं जायमानं च गर्भस्थं चैव सर्वशः ।स्वमात्मानं परं चैव बुध्यन्ते ज्ञानचक्षुषः ।कर्मभूमिमिमां प्राप्य पुनर्यान्ति सुरालयम् ॥ ३१ ॥

Segmented

च्यवन्तम् जायमानम् च गर्भ-स्थम् च एव सर्वशः स्वम् आत्मानम् परम् च एव बुध्यन्ते ज्ञान-चक्षुषः कर्म-भूमिम् इमाम् प्राप्य पुनः यान्ति सुरालयम्

Analysis

Word Lemma Parse
च्यवन्तम् च्यु pos=va,g=m,c=2,n=s,f=part
जायमानम् जन् pos=va,g=m,c=2,n=s,f=part
pos=i
गर्भ गर्भ pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
pos=i
एव एव pos=i
सर्वशः सर्वशस् pos=i
स्वम् स्व pos=a,g=m,c=2,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
परम् पर pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
बुध्यन्ते बुध् pos=v,p=3,n=p,l=lat
ज्ञान ज्ञान pos=n,comp=y
चक्षुषः चक्षुस् pos=n,g=m,c=1,n=p
कर्म कर्मन् pos=n,comp=y
भूमिम् भूमि pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
प्राप्य प्राप् pos=vi
पुनः पुनर् pos=i
यान्ति या pos=v,p=3,n=p,l=lat
सुरालयम् सुरालय pos=n,g=m,c=2,n=s