Original

जितेन्द्रियत्वाद्वशिनः शुक्लत्वान्मन्दरोगिणः ।अल्पबाधपरित्रासाद्भवन्ति निरुपद्रवाः ॥ ३० ॥

Segmented

जित-इन्द्रिय-त्वात् वशिनः शुक्ल-त्वात् मन्द-रोगिन् अल्प-बाध-परित्रासात् भवन्ति निरुपद्रवाः

Analysis

Word Lemma Parse
जित जि pos=va,comp=y,f=part
इन्द्रिय इन्द्रिय pos=n,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
वशिनः वशिन् pos=a,g=m,c=1,n=p
शुक्ल शुक्ल pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
मन्द मन्द pos=a,comp=y
रोगिन् रोगिन् pos=a,g=m,c=1,n=p
अल्प अल्प pos=a,comp=y
बाध बाध pos=n,comp=y
परित्रासात् परित्रास pos=n,g=m,c=5,n=s
भवन्ति भू pos=v,p=3,n=p,l=lat
निरुपद्रवाः निरुपद्रव pos=a,g=m,c=1,n=p