Original

सेव्यश्चोपासितव्यश्च मतो नः काङ्क्षितश्चिरम् ।अयं च देवकीपुत्रः प्राप्तोऽस्मानवलोककः ॥ ३ ॥

Segmented

सेव्यः च उपासितव्यः च मतो नः काङ्क्षितः चिरम् अयम् च देवकी-पुत्रः प्राप्तो ऽस्मान् अवलोककः

Analysis

Word Lemma Parse
सेव्यः सेव् pos=va,g=m,c=1,n=s,f=krtya
pos=i
उपासितव्यः उपास् pos=va,g=m,c=1,n=s,f=krtya
pos=i
मतो मन् pos=va,g=m,c=1,n=s,f=part
नः मद् pos=n,g=,c=6,n=p
काङ्क्षितः काङ्क्ष् pos=va,g=m,c=1,n=s,f=part
चिरम् चिरम् pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
pos=i
देवकी देवकी pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
ऽस्मान् मद् pos=n,g=m,c=2,n=p
अवलोककः अवलोकक pos=a,g=m,c=1,n=s