Original

सुशीलाः शुक्लजातीयाः क्षान्ता दान्ताः सुतेजसः ।शुभयोन्यन्तरगताः प्रायशः शुभलक्षणाः ॥ २९ ॥

Segmented

सु शीलाः शुक्ल-जातीयाः क्षान्ता दान्ताः सु तेजसः शुभ-योनि-अन्तर-गताः प्रायशः शुभ-लक्षणाः

Analysis

Word Lemma Parse
सु सु pos=i
शीलाः शील pos=n,g=m,c=1,n=p
शुक्ल शुक्ल pos=a,comp=y
जातीयाः जातीय pos=a,g=m,c=1,n=p
क्षान्ता क्षम् pos=va,g=m,c=1,n=p,f=part
दान्ताः दम् pos=va,g=m,c=1,n=p,f=part
सु सु pos=i
तेजसः तेजस् pos=n,g=m,c=1,n=p
शुभ शुभ pos=a,comp=y
योनि योनि pos=n,comp=y
अन्तर अन्तर pos=a,comp=y
गताः गम् pos=va,g=m,c=1,n=p,f=part
प्रायशः प्रायशस् pos=i
शुभ शुभ pos=a,comp=y
लक्षणाः लक्षण pos=n,g=m,c=1,n=p