Original

मनुष्यास्तप्ततपसः सर्वागमपरायणाः ।स्थिरव्रताः सत्यपरा गुरुशुश्रूषणे रताः ॥ २८ ॥

Segmented

मनुष्यास् तप्त-तपस् सर्व-आगम-परायणाः स्थिर-व्रताः सत्य-परे गुरु-शुश्रूषणे रताः

Analysis

Word Lemma Parse
मनुष्यास् मनुष्य pos=n,g=m,c=1,n=p
तप्त तप् pos=va,comp=y,f=part
तपस् तपस् pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
आगम आगम pos=n,comp=y
परायणाः परायण pos=n,g=m,c=1,n=p
स्थिर स्थिर pos=a,comp=y
व्रताः व्रत pos=n,g=m,c=1,n=p
सत्य सत्य pos=n,comp=y
परे पर pos=n,g=m,c=1,n=p
गुरु गुरु pos=n,comp=y
शुश्रूषणे शुश्रूषण pos=n,g=n,c=7,n=s
रताः रम् pos=va,g=m,c=1,n=p,f=part