Original

एषा तावदबुद्धीनां गतिरुक्ता युधिष्ठिर ।अतः परं ज्ञानवतां निबोध गतिमुत्तमाम् ॥ २७ ॥

Segmented

एषा तावद् अबुद्धीनाम् गतिः उक्ता युधिष्ठिर अतः परम् ज्ञानवताम् निबोध गतिम् उत्तमाम्

Analysis

Word Lemma Parse
एषा एतद् pos=n,g=f,c=1,n=s
तावद् तावत् pos=i
अबुद्धीनाम् अबुद्धि pos=a,g=m,c=6,n=p
गतिः गति pos=n,g=f,c=1,n=s
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
अतः अतस् pos=i
परम् पर pos=n,g=n,c=1,n=s
ज्ञानवताम् ज्ञानवत् pos=a,g=m,c=6,n=p
निबोध निबुध् pos=v,p=2,n=s,l=lot
गतिम् गति pos=n,g=f,c=2,n=s
उत्तमाम् उत्तम pos=a,g=f,c=2,n=s