Original

कृतान्तविधिसंयुक्तः स जन्तुर्लक्षणैः शुभैः ।अशुभैर्वा निरादानो लक्ष्यते ज्ञानदृष्टिभिः ॥ २६ ॥

Segmented

कृतान्त-विधि-संयुक्तः स जन्तुः लक्षणैः शुभैः अशुभैः वा निरादानो लक्ष्यते ज्ञान-दृष्टि

Analysis

Word Lemma Parse
कृतान्त कृतान्त pos=n,comp=y
विधि विधि pos=n,comp=y
संयुक्तः संयुज् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
जन्तुः जन्तु pos=n,g=m,c=1,n=s
लक्षणैः लक्षण pos=n,g=n,c=3,n=p
शुभैः शुभ pos=a,g=n,c=3,n=p
अशुभैः अशुभ pos=a,g=n,c=3,n=p
वा वा pos=i
निरादानो निरादान pos=a,g=m,c=1,n=s
लक्ष्यते लक्षय् pos=v,p=3,n=s,l=lat
ज्ञान ज्ञान pos=n,comp=y
दृष्टि दृष्टि pos=n,g=f,c=3,n=p