Original

तत्रास्य स्वकृतं कर्म छायेवानुगतं सदा ।फलत्यथ सुखार्हो वा दुःखार्हो वापि जायते ॥ २५ ॥

Segmented

तत्र अस्य स्व-कृतम् कर्म छाया इव अनुगतम् सदा फलति अथ सुख-अर्हः वा दुःख-अर्हः वा अपि जायते

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
स्व स्व pos=a,comp=y
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=1,n=s
छाया छाया pos=n,g=f,c=1,n=s
इव इव pos=i
अनुगतम् अनुगम् pos=va,g=n,c=1,n=s,f=part
सदा सदा pos=i
फलति फल् pos=v,p=3,n=s,l=lat
अथ अथ pos=i
सुख सुख pos=n,comp=y
अर्हः अर्ह pos=a,g=m,c=1,n=s
वा वा pos=i
दुःख दुःख pos=n,comp=y
अर्हः अर्ह pos=a,g=m,c=1,n=s
वा वा pos=i
अपि अपि pos=i
जायते जन् pos=v,p=3,n=s,l=lat