Original

आयुषोऽन्ते प्रहायेदं क्षीणप्रायं कलेवरम् ।संभवत्येव युगपद्योनौ नास्त्यन्तराभवः ॥ २४ ॥

Segmented

आयुषो ऽन्ते प्रहाय इदम् क्षीण-प्रायम् कलेवरम् सम्भवति एव युगपद् योनौ न अस्ति अन्तराभवः

Analysis

Word Lemma Parse
आयुषो आयुस् pos=n,g=n,c=6,n=s
ऽन्ते अन्त pos=n,g=m,c=7,n=s
प्रहाय प्रहा pos=vi
इदम् इदम् pos=n,g=n,c=2,n=s
क्षीण क्षि pos=va,comp=y,f=part
प्रायम् प्राय pos=n,g=n,c=2,n=s
कलेवरम् कलेवर pos=n,g=n,c=2,n=s
सम्भवति सम्भू pos=v,p=3,n=s,l=lat
एव एव pos=i
युगपद् युगपद् pos=i
योनौ योनि pos=n,g=m,c=7,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
अन्तराभवः अन्तराभव pos=n,g=m,c=1,n=s