Original

क्वस्थस्तत्समुपाश्नाति सुकृतं यदि वेतरत् ।इति ते दर्शनं यच्च तत्राप्यनुनयं शृणु ॥ २२ ॥

Segmented

क्वस्थस् तत् समुपाश्नाति सुकृतम् यदि वा इतरत् इति ते दर्शनम् यत् च तत्र अपि अनुनयम् शृणु

Analysis

Word Lemma Parse
क्वस्थस् क्वस्थ pos=a,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
समुपाश्नाति समुपाश् pos=v,p=3,n=s,l=lat
सुकृतम् सुकृत pos=n,g=n,c=2,n=s
यदि यदि pos=i
वा वा pos=i
इतरत् इतर pos=n,g=n,c=1,n=s
इति इति pos=i
ते त्वद् pos=n,g=,c=6,n=s
दर्शनम् दर्शन pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
तत्र तत्र pos=i
अपि अपि pos=i
अनुनयम् अनुनय pos=n,g=m,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot