Original

जन्तोः प्रेतस्य कौन्तेय गतिः स्वैरिह कर्मभिः ।प्राज्ञस्य हीनबुद्धेश्च कर्मकोशः क्व तिष्ठति ॥ २१ ॥

Segmented

जन्तोः प्रेतस्य कौन्तेय गतिः स्वैः इह कर्मभिः प्राज्ञस्य हीन-बुद्धेः च कर्म-कोशः क्व तिष्ठति

Analysis

Word Lemma Parse
जन्तोः जन्तु pos=n,g=m,c=6,n=s
प्रेतस्य प्रे pos=va,g=m,c=6,n=s,f=part
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
गतिः गति pos=n,g=f,c=1,n=s
स्वैः स्व pos=a,g=n,c=3,n=p
इह इह pos=i
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
प्राज्ञस्य प्राज्ञ pos=a,g=n,c=6,n=s
हीन हा pos=va,comp=y,f=part
बुद्धेः बुद्धि pos=n,g=m,c=6,n=s
pos=i
कर्म कर्मन् pos=n,comp=y
कोशः कोश pos=n,g=m,c=1,n=s
क्व क्व pos=i
तिष्ठति स्था pos=v,p=3,n=s,l=lat