Original

दौष्कुल्या व्याधिबहुला दुरात्मानोऽप्रतापिनः ।भवन्त्यल्पायुषः पापा रौद्रकर्मफलोदयाः ।नाथन्तः सर्वकामानां नास्तिका भिन्नसेतवः ॥ २० ॥

Segmented

दौष्कुल्या व्याधि-बहुलाः दुरात्मानो ऽप्रतापिनः भवन्ति अल्प-आयुषः पापा रौद्र-कर्म-फल-उदयाः सर्व-कामानाम् नास्तिका भिन्न-सेतवः

Analysis

Word Lemma Parse
दौष्कुल्या दौष्कुल्य pos=a,g=m,c=1,n=p
व्याधि व्याधि pos=n,comp=y
बहुलाः बहुल pos=a,g=m,c=1,n=p
दुरात्मानो दुरात्मन् pos=a,g=m,c=1,n=p
ऽप्रतापिनः अप्रतापिन् pos=a,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
अल्प अल्प pos=a,comp=y
आयुषः आयुस् pos=n,g=m,c=1,n=p
पापा पाप pos=a,g=m,c=1,n=p
रौद्र रौद्र pos=a,comp=y
कर्म कर्मन् pos=n,comp=y
फल फल pos=n,comp=y
उदयाः उदय pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
कामानाम् काम pos=n,g=m,c=6,n=p
नास्तिका नास्तिक pos=n,g=m,c=1,n=p
भिन्न भिद् pos=va,comp=y,f=part
सेतवः सेतु pos=n,g=m,c=1,n=p