Original

भवान्दैवतदैत्यानामृषीणां च महात्मनाम् ।राजर्षीणां च सर्वेषां चरितज्ञः सनातनः ॥ २ ॥

Segmented

भवान् दैवत-दैत्यानाम् ऋषीणाम् च महात्मनाम् राजर्षीणाम् च सर्वेषाम् चरित-ज्ञः सनातनः

Analysis

Word Lemma Parse
भवान् भवत् pos=a,g=m,c=1,n=s
दैवत दैवत pos=n,comp=y
दैत्यानाम् दैत्य pos=n,g=m,c=6,n=p
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
pos=i
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
राजर्षीणाम् राजर्षि pos=n,g=m,c=6,n=p
pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
चरित चरित pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s