Original

मोघेष्टा मोघसंकल्पा मोघज्ञाना विचेतसः ।सर्वातिशङ्किनश्चैव संवृत्ताः क्लेशभागिनः ।अशुभैः कर्मभिश्चापि प्रायशः परिचिह्निताः ॥ १९ ॥

Segmented

मोघ-इष्टाः मोघ-संकल्पाः मोघ-ज्ञानाः विचेतसः सर्व-अतिशङ्किन् च एव संवृत्ताः क्लेश-भागिनः अशुभैः कर्मभिः च अपि प्रायशः परिचिह्निताः

Analysis

Word Lemma Parse
मोघ मोघ pos=a,comp=y
इष्टाः इष् pos=va,g=m,c=1,n=p,f=part
मोघ मोघ pos=a,comp=y
संकल्पाः संकल्प pos=n,g=m,c=1,n=p
मोघ मोघ pos=a,comp=y
ज्ञानाः ज्ञान pos=n,g=m,c=1,n=p
विचेतसः विचेतस् pos=a,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
अतिशङ्किन् अतिशङ्किन् pos=a,g=m,c=1,n=p
pos=i
एव एव pos=i
संवृत्ताः संवृत् pos=va,g=m,c=1,n=p,f=part
क्लेश क्लेश pos=n,comp=y
भागिनः भागिन् pos=a,g=m,c=1,n=p
अशुभैः अशुभ pos=a,g=n,c=3,n=p
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
pos=i
अपि अपि pos=i
प्रायशः प्रायशस् pos=i
परिचिह्निताः परिचिह्नय् pos=va,g=m,c=1,n=p,f=part