Original

कामक्रोधाभिभूतास्ते मायाव्याजोपजीविनः ।लोभमोहाभिभूताश्च त्यक्ता देवैस्ततो नराः ॥ १७ ॥

Segmented

काम-क्रोध-अभिभूताः ते माया-व्याज-उपजीविनः लोभ-मोह-अभिभूताः च त्यक्ता देवैस् ततो नराः

Analysis

Word Lemma Parse
काम काम pos=n,comp=y
क्रोध क्रोध pos=n,comp=y
अभिभूताः अभिभू pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
माया माया pos=n,comp=y
व्याज व्याज pos=n,comp=y
उपजीविनः उपजीविन् pos=a,g=m,c=1,n=p
लोभ लोभ pos=n,comp=y
मोह मोह pos=n,comp=y
अभिभूताः अभिभू pos=va,g=m,c=1,n=p,f=part
pos=i
त्यक्ता त्यज् pos=va,g=m,c=1,n=p,f=part
देवैस् देव pos=n,g=m,c=3,n=p
ततो ततस् pos=i
नराः नर pos=n,g=m,c=1,n=p