Original

आसन्वर्षसहस्राणि तथा पुत्रसहस्रिणः ।ततः कालान्तरेऽन्यस्मिन्पृथिवीतलचारिणः ॥ १६ ॥

Segmented

आसन् वर्ष-सहस्राणि तथा पुत्र-सहस्रिणः ततः काल-अन्तरे ऽन्यस्मिन् पृथिवी-तल-चारिणः

Analysis

Word Lemma Parse
आसन् अस् pos=v,p=3,n=p,l=lan
वर्ष वर्ष pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
तथा तथा pos=i
पुत्र पुत्र pos=n,comp=y
सहस्रिणः सहस्रिन् pos=a,g=m,c=1,n=p
ततः ततस् pos=i
काल काल pos=n,comp=y
अन्तरे अन्तर pos=n,g=n,c=7,n=s
ऽन्यस्मिन् अन्य pos=n,g=n,c=7,n=s
पृथिवी पृथिवी pos=n,comp=y
तल तल pos=n,comp=y
चारिणः चारिन् pos=a,g=m,c=1,n=p