Original

स्वच्छन्दमरणाश्चासन्नराः स्वच्छन्दजीविनः ।अल्पबाधा निरातङ्का सिद्धार्था निरुपद्रवाः ॥ १४ ॥

Segmented

स्व-छन्द-मरणाः च आसन् नराः स्व-छन्द-जीविन् अल्प-बाधाः निरातङ्काः सिद्धार्था निरुपद्रवाः

Analysis

Word Lemma Parse
स्व स्व pos=a,comp=y
छन्द छन्द pos=n,comp=y
मरणाः मरण pos=n,g=m,c=1,n=p
pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
नराः नर pos=n,g=m,c=1,n=p
स्व स्व pos=a,comp=y
छन्द छन्द pos=n,comp=y
जीविन् जीविन् pos=a,g=m,c=1,n=p
अल्प अल्प pos=a,comp=y
बाधाः बाध pos=n,g=m,c=1,n=p
निरातङ्काः निरातङ्क pos=a,g=m,c=1,n=p
सिद्धार्था सिद्धार्थ pos=a,g=m,c=1,n=p
निरुपद्रवाः निरुपद्रव pos=a,g=m,c=1,n=p