Original

सर्वे देवैः समायान्ति स्वच्छन्देन नभस्तलम् ।ततश्च पुनरायान्ति सर्वे स्वच्छन्दचारिणः ॥ १३ ॥

Segmented

सर्वे देवैः समायान्ति स्व-छन्देन नभः-तलम् ततः च पुनः आयान्ति सर्वे स्व-छन्द-चारिणः

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
देवैः देव pos=n,g=m,c=3,n=p
समायान्ति समाया pos=v,p=3,n=p,l=lat
स्व स्व pos=a,comp=y
छन्देन छन्द pos=n,g=m,c=3,n=s
नभः नभस् pos=n,comp=y
तलम् तल pos=n,g=m,c=2,n=s
ततः ततस् pos=i
pos=i
पुनः पुनर् pos=i
आयान्ति आया pos=v,p=3,n=p,l=lat
सर्वे सर्व pos=n,g=m,c=1,n=p
स्व स्व pos=a,comp=y
छन्द छन्द pos=n,comp=y
चारिणः चारिन् pos=a,g=m,c=1,n=p