Original

अमोघबलसंकल्पाः सुव्रताः सत्यवादिनः ।ब्रह्मभूता नराः पुण्याः पुराणाः कुरुनन्दन ॥ १२ ॥

Segmented

अमोघ-बल-संकल्पाः सुव्रताः सत्य-वादिनः ब्रह्म-भूताः नराः पुण्याः पुराणाः कुरु-नन्दन

Analysis

Word Lemma Parse
अमोघ अमोघ pos=a,comp=y
बल बल pos=n,comp=y
संकल्पाः संकल्प pos=n,g=m,c=1,n=p
सुव्रताः सुव्रत pos=a,g=m,c=1,n=p
सत्य सत्य pos=n,comp=y
वादिनः वादिन् pos=a,g=m,c=1,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
भूताः भू pos=va,g=m,c=1,n=p,f=part
नराः नर pos=n,g=m,c=1,n=p
पुण्याः पुण्य pos=a,g=m,c=1,n=p
पुराणाः पुराण pos=a,g=m,c=1,n=p
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s