Original

अत्र ते वर्तयिष्यामि तदिहैकमनाः शृणु ।यथेहामुत्र च नरः सुखदुःखमुपाश्नुते ॥ १० ॥

Segmented

अत्र ते वर्तयिष्यामि तद् इह एकमनाः शृणु यथा इह अमुत्र च नरः सुख-दुःखम् उपाश्नुते

Analysis

Word Lemma Parse
अत्र अत्र pos=i
ते त्वद् pos=n,g=,c=4,n=s
वर्तयिष्यामि वर्तय् pos=v,p=1,n=s,l=lrt
तद् तद् pos=n,g=n,c=2,n=s
इह इह pos=i
एकमनाः एकमनस् pos=a,g=m,c=1,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
यथा यथा pos=i
इह इह pos=i
अमुत्र अमुत्र pos=i
pos=i
नरः नर pos=n,g=m,c=1,n=s
सुख सुख pos=n,comp=y
दुःखम् दुःख pos=n,g=n,c=2,n=s
उपाश्नुते उपाश् pos=v,p=3,n=s,l=lat