Original

वैशंपायन उवाच ।तं विवक्षन्तमालक्ष्य कुरुराजो महामुनिम् ।कथासंजननार्थाय चोदयामास पाण्डवः ॥ १ ॥

Segmented

वैशम्पायन उवाच तम् विवक्षन्तम् आलक्ष्य कुरु-राजः महा-मुनिम् कथा-संजनन-अर्थाय चोदयामास पाण्डवः

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
विवक्षन्तम् विवक्ष् pos=va,g=m,c=2,n=s,f=part
आलक्ष्य आलक्षय् pos=vi
कुरु कुरु pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
मुनिम् मुनि pos=n,g=m,c=2,n=s
कथा कथा pos=n,comp=y
संजनन संजनन pos=n,comp=y
अर्थाय अर्थ pos=n,g=m,c=4,n=s
चोदयामास चोदय् pos=v,p=3,n=s,l=lit
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s