Original

पूजयामास धौम्यं च यमाभ्यामभिवादितः ।परिष्वज्य गुडाकेशं द्रौपदीं पर्यसान्त्वयत् ॥ ९ ॥

Segmented

पूजयामास धौम्यम् च यमाभ्याम् अभिवादितः परिष्वज्य गुडाकेशम् द्रौपदीम् पर्यसान्त्वयत्

Analysis

Word Lemma Parse
पूजयामास पूजय् pos=v,p=3,n=s,l=lit
धौम्यम् धौम्य pos=n,g=m,c=2,n=s
pos=i
यमाभ्याम् यम pos=n,g=m,c=3,n=d
अभिवादितः अभिवादय् pos=va,g=m,c=1,n=s,f=part
परिष्वज्य परिष्वज् pos=vi
गुडाकेशम् गुडाकेश pos=n,g=m,c=2,n=s
द्रौपदीम् द्रौपदी pos=n,g=f,c=2,n=s
पर्यसान्त्वयत् परिसान्त्वय् pos=v,p=3,n=s,l=lan