Original

मघवानिव पौलोम्या सहितः सत्यभामया ।उपायाद्देवकीपुत्रो दिदृक्षुः कुरुसत्तमान् ॥ ७ ॥

Segmented

मघवान् इव पौलोम्या सहितः सत्यभामया उपायाद् देवकी-पुत्रः दिदृक्षुः कुरु-सत्तमान्

Analysis

Word Lemma Parse
मघवान् मघवन् pos=n,g=,c=1,n=s
इव इव pos=i
पौलोम्या पौलोमी pos=n,g=f,c=3,n=s
सहितः सहित pos=a,g=m,c=1,n=s
सत्यभामया सत्यभामा pos=n,g=f,c=3,n=s
उपायाद् उपाय pos=n,g=m,c=5,n=s
देवकी देवकी pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
दिदृक्षुः दिदृक्षु pos=a,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
सत्तमान् सत्तम pos=a,g=m,c=2,n=p