Original

तथैव तस्य ब्रुवतः प्रत्यदृश्यत केशवः ।सैन्यसुग्रीवयुक्तेन रथेन रथिनां वरः ॥ ६ ॥

Segmented

तथा एव तस्य ब्रुवतः प्रत्यदृश्यत केशवः सैन्य-सुग्रीव-युक्तेन रथेन रथिनाम् वरः

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
तस्य तद् pos=n,g=m,c=6,n=s
ब्रुवतः ब्रू pos=va,g=m,c=6,n=s,f=part
प्रत्यदृश्यत प्रतिदृश् pos=v,p=3,n=s,l=lan
केशवः केशव pos=n,g=m,c=1,n=s
सैन्य सैन्य pos=n,comp=y
सुग्रीव सुग्रीव pos=n,comp=y
युक्तेन युज् pos=va,g=m,c=3,n=s,f=part
रथेन रथ pos=n,g=m,c=3,n=s
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s