Original

बहुवत्सरजीवी च मार्कण्डेयो महातपाः ।स्वाध्यायतपसा युक्तः क्षिप्रं युष्मान्समेष्यति ॥ ५ ॥

Segmented

बहु-वत्सर-जीवी च मार्कण्डेयो महा-तपाः स्वाध्याय-तपसा युक्तः क्षिप्रम् युष्मान् समेष्यति

Analysis

Word Lemma Parse
बहु बहु pos=a,comp=y
वत्सर वत्सर pos=n,comp=y
जीवी जीविन् pos=a,g=m,c=1,n=s
pos=i
मार्कण्डेयो मार्कण्डेय pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
स्वाध्याय स्वाध्याय pos=n,comp=y
तपसा तपस् pos=n,g=n,c=3,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
क्षिप्रम् क्षिप्रम् pos=i
युष्मान् त्वद् pos=n,g=,c=2,n=p
समेष्यति समि pos=v,p=3,n=s,l=lrt