Original

एवमुक्ताः क्षणं चक्रुः पाण्डवाः सह तैर्द्विजैः ।मध्यंदिने यथादित्यं प्रेक्षन्तस्तं महामुनिम् ॥ ४९ ॥

Segmented

एवम् उक्ताः क्षणम् चक्रुः पाण्डवाः सह तैः द्विजैः मध्यंदिने यथा आदित्यम् प्रेक्षन्तस् तम् महा-मुनिम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्ताः वच् pos=va,g=m,c=1,n=p,f=part
क्षणम् क्षण pos=n,g=m,c=2,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
सह सह pos=i
तैः तद् pos=n,g=m,c=3,n=p
द्विजैः द्विज pos=n,g=m,c=3,n=p
मध्यंदिने मध्यंदिन pos=n,g=m,c=7,n=s
यथा यथा pos=i
आदित्यम् आदित्य pos=n,g=m,c=2,n=s
प्रेक्षन्तस् प्रेक्ष् pos=va,g=m,c=1,n=p,f=part
तम् तद् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
मुनिम् मुनि pos=n,g=m,c=2,n=s